Original

तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् ।समाः संक्रीडतां तेषामहरेकमिवाभवत् ॥ ३२ ॥

Segmented

तैः तैः विहारैः बहुभिः दैत्यानाम् कामरूपिणाम् समाः संक्रीडताम् तेषाम् अहः एकम् इव अभवत्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
विहारैः विहार pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
कामरूपिणाम् कामरूपिन् pos=a,g=m,c=6,n=p
समाः समा pos=n,g=f,c=1,n=p
संक्रीडताम् संक्रीड् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अहः अहर् pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan