Original

तत्र तत्र महापानैरुत्कृष्टतलनादितैः ।हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥ ३१ ॥

Segmented

तत्र तत्र महा-पानैः उत्कृष्ट-तल-नादितैः हृष्टम् प्रमुदितम् सर्वम् दैत्यानाम् अभवत् पुरम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
पानैः पान pos=n,g=n,c=3,n=p
उत्कृष्ट उत्कृष्ट pos=a,comp=y
तल तल pos=n,comp=y
नादितैः नादय् pos=va,g=n,c=3,n=p,f=part
हृष्टम् हृष् pos=va,g=n,c=1,n=s,f=part
प्रमुदितम् प्रमुद् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
पुरम् पुर pos=n,g=n,c=1,n=s