Original

भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति ।पीयतां दीयतां चेति वाच आसन्गृहे गृहे ॥ ३० ॥

Segmented

भक्ष्यताम् भुज्यताम् नित्यम् रम्यताम् गीयताम् इति पीयताम् दीयताम् च इति वाच आसन् गृहे गृहे

Analysis

Word Lemma Parse
भक्ष्यताम् भक्ष् pos=v,p=3,n=s,l=lot
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
नित्यम् नित्यम् pos=i
रम्यताम् रम् pos=v,p=3,n=s,l=lot
गीयताम् गा pos=v,p=3,n=s,l=lot
इति इति pos=i
पीयताम् पा pos=v,p=3,n=s,l=lot
दीयताम् दा pos=v,p=3,n=s,l=lot
pos=i
इति इति pos=i
वाच वाच् pos=n,g=f,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
गृहे गृह pos=n,g=m,c=7,n=s
गृहे गृह pos=n,g=m,c=7,n=s