Original

तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ ।सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ॥ ३ ॥

Segmented

तस्य पुत्रौ महा-वीर्यौ जातौ भीम-पराक्रमौ सह अन्योन्येन भुञ्जाते विना अन्योन्यम् न गच्छतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
जातौ जन् pos=va,g=m,c=1,n=d,f=part
भीम भीम pos=a,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=1,n=d
सह सह pos=i
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
भुञ्जाते भुज् pos=v,p=3,n=d,l=lat
विना विना pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
गच्छतः गम् pos=v,p=3,n=d,l=lat