Original

अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् ।दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः ॥ २९ ॥

Segmented

अकाल-कौमुदीम् च एव चक्रतुः सार्वकामिकीम् दैत्य-इन्द्रौ परम-प्रीतौ तयोः च एव सुहृद्-जनः

Analysis

Word Lemma Parse
अकाल अकाल pos=n,comp=y
कौमुदीम् कौमुदी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
चक्रतुः कृ pos=v,p=3,n=d,l=lit
सार्वकामिकीम् सार्वकामिक pos=a,g=f,c=2,n=s
दैत्य दैत्य pos=n,comp=y
इन्द्रौ इन्द्र pos=n,g=m,c=1,n=d
परम परम pos=a,comp=y
प्रीतौ प्री pos=va,g=m,c=1,n=d,f=part
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
एव एव pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s