Original

ततस्तौ तु जटा हित्वा मौलिनौ संबभूवतुः ।महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥ २८ ॥

Segmented

ततस् तौ तु जटा हित्वा मौलिनौ संबभूवतुः महार्ह-आभरण-उपेतौ विरजः-अम्बर-धारिनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
जटा जटा pos=n,g=f,c=2,n=p
हित्वा हा pos=vi
मौलिनौ मौलिन् pos=a,g=m,c=1,n=d
संबभूवतुः सम्भू pos=v,p=3,n=d,l=lit
महार्ह महार्ह pos=a,comp=y
आभरण आभरण pos=n,comp=y
उपेतौ उपे pos=va,g=m,c=1,n=d,f=part
विरजः विरजस् pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धारिनः धारिन् pos=a,g=m,c=1,n=d