Original

तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ ।सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ॥ २७ ॥

Segmented

तौ तु लब्ध-वरौ दृष्ट्वा कृत-कामौ महा-असुरौ सर्वः सुहृद्-जनः ताभ्याम् प्रमोदम् उपजग्मिवान्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
लब्ध लभ् pos=va,comp=y,f=part
वरौ वर pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
कृत कृ pos=va,comp=y,f=part
कामौ काम pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
असुरौ असुर pos=n,g=m,c=2,n=d
सर्वः सर्व pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
प्रमोदम् प्रमोद pos=n,g=m,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part