Original

लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ ।अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥ २६ ॥

Segmented

लब्ध्वा वराणि सर्वाणि दैत्य-इन्द्रौ अपि तौ उभौ अवध्यौ सर्व-लोकस्य स्वम् एव भवनम् गतौ

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
वराणि वर pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
दैत्य दैत्य pos=n,comp=y
इन्द्रौ इन्द्र pos=n,g=m,c=1,n=d
अपि अपि pos=i
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अवध्यौ अवध्य pos=a,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
भवनम् भवन pos=n,g=n,c=2,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part