Original

नारद उवाच ।ततः पितामहो दत्त्वा वरमेतत्तदा तयोः ।निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥ २५ ॥

Segmented

नारद उवाच ततः पितामहो दत्त्वा वरम् एतत् तदा तयोः निवर्त्य तपसः तौ च ब्रह्म-लोकम् जगाम ह

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पितामहो पितामह pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
वरम् वर pos=n,g=m,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
तयोः तद् pos=n,g=m,c=6,n=d
निवर्त्य निवृत् pos=va,g=m,c=8,n=s,f=krtya
तपसः तपस् pos=n,g=n,c=5,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i