Original

पितामह उवाच ।यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् ।मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ॥ २४ ॥

Segmented

पितामह उवाच यत् प्रार्थितम् यथा उक्तम् च कामम् एतद् ददानि वाम् मृत्योः विधानम् एतत् च यथावद् वाम् भविष्यति

Analysis

Word Lemma Parse
पितामह पितामह pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
प्रार्थितम् प्रार्थय् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
कामम् काम pos=n,g=m,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
वाम् त्वद् pos=n,g=,c=4,n=d
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
विधानम् विधान pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
यथावद् यथावत् pos=i
वाम् त्वद् pos=n,g=,c=6,n=d
भविष्यति भू pos=v,p=3,n=s,l=lrt