Original

सुन्दोपसुन्दावूचतुः ।त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम् ।सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥ २३ ॥

Segmented

सुन्द-उपसुन्दौ ऊचतुः त्रिषु लोकेषु यद् भूतम् किंचित् स्थावर-जंगमम् सर्वस्मान् नौ भयम् न स्याद् ऋते ऽन्योन्यम् पितामह

Analysis

Word Lemma Parse
सुन्द सुन्द pos=n,comp=y
उपसुन्दौ उपसुन्द pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
यद् यद् pos=n,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
सर्वस्मान् सर्व pos=n,g=n,c=5,n=s
नौ मद् pos=n,g=,c=6,n=d
भयम् भय pos=n,g=n,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ऋते ऋते pos=i
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
पितामह पितामह pos=n,g=m,c=8,n=s