Original

त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः ।हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥ २२ ॥

Segmented

त्रैलोक्य-विजय-अर्थाय भवद्भ्याम् आस्थितम् तपः हेतुना अनेन दैत्य-इन्द्रौ न वाम् कामम् करोमि अहम्

Analysis

Word Lemma Parse
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विजय विजय pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
भवद्भ्याम् भवत् pos=a,g=m,c=3,n=d
आस्थितम् आस्था pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
दैत्य दैत्य pos=n,comp=y
इन्द्रौ इन्द्र pos=n,g=m,c=8,n=d
pos=i
वाम् त्वद् pos=n,g=,c=6,n=d
कामम् काम pos=n,g=m,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s