Original

करिष्यावेदमिति यन्महदभ्युत्थितं तपः ।युवयोर्हेतुनानेन नामरत्वं विधीयते ॥ २१ ॥

Segmented

करिष्याव इदम् इति यन् महद् अभ्युत्थितम् तपः युवयोः हेतुना अनेन न अमर-त्वम् विधीयते

Analysis

Word Lemma Parse
करिष्याव कृ pos=v,p=1,n=d,l=lrt
इदम् इदम् pos=n,g=n,c=2,n=s
इति इति pos=i
यन् यत् pos=i
महद् महत् pos=a,g=n,c=1,n=s
अभ्युत्थितम् अभ्युत्था pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s
युवयोः त्वद् pos=n,g=,c=6,n=d
हेतुना हेतु pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
pos=i
अमर अमर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat