Original

पितामह उवाच ।ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति ।अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ॥ २० ॥

Segmented

पितामह उवाच ऋते अमर-त्वम् अन्यद् वाम् सर्वम् उक्तम् भविष्यति अन्यद् वृणीताम् मृत्योः च विधानम् अमरैः समम्

Analysis

Word Lemma Parse
पितामह पितामह pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋते ऋते pos=i
अमर अमर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
वाम् त्वद् pos=n,g=,c=6,n=d
सर्वम् सर्व pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
अन्यद् अन्य pos=n,g=n,c=2,n=s
वृणीताम् वृ pos=v,p=3,n=s,l=lot
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
pos=i
विधानम् विधान pos=n,g=n,c=2,n=s
अमरैः अमर pos=n,g=m,c=3,n=p
समम् सम pos=n,g=n,c=2,n=s