Original

महासुरस्यान्ववाये हिरण्यकशिपोः पुरा ।निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥ २ ॥

Segmented

महा-असुरस्य अन्ववाये हिरण्यकशिपोः पुरा निकुम्भो नाम दैत्य-इन्द्रः तेजस्वी बलवान् अभूत्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
असुरस्य असुर pos=n,g=m,c=6,n=s
अन्ववाये अन्ववाय pos=n,g=m,c=7,n=s
हिरण्यकशिपोः हिरण्यकशिपु pos=n,g=m,c=6,n=s
पुरा पुरा pos=i
निकुम्भो निकुम्भ pos=n,g=m,c=1,n=s
नाम नाम pos=i
दैत्य दैत्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun