Original

मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ ।उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥ १९ ॥

Segmented

माया-विदौ अस्त्र-विदौ बलिनौ कामरूपिणौ उभौ अपि अमरौ स्यावः प्रसन्नो यदि नौ प्रभुः

Analysis

Word Lemma Parse
माया माया pos=n,comp=y
विदौ विद् pos=a,g=m,c=1,n=d
अस्त्र अस्त्र pos=n,comp=y
विदौ विद् pos=a,g=m,c=1,n=d
बलिनौ बलिन् pos=a,g=m,c=1,n=d
कामरूपिणौ कामरूपिन् pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i
अमरौ अमर pos=n,g=m,c=1,n=d
स्यावः सा pos=v,p=1,n=d,l=lat
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
नौ मद् pos=n,g=,c=6,n=d
प्रभुः प्रभु pos=n,g=m,c=1,n=s