Original

ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा ।आवयोस्तपसानेन यदि प्रीतः पितामहः ॥ १८ ॥

Segmented

ऊचतुः च प्रभुम् देवम् ततस् तौ सहितौ तदा नौ तपसा अनेन यदि प्रीतः पितामहः

Analysis

Word Lemma Parse
ऊचतुः वच् pos=v,p=3,n=d,l=lit
pos=i
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
तदा तदा pos=i
नौ मद् pos=n,g=,c=6,n=d
तपसा तपस् pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
यदि यदि pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पितामहः पितामह pos=n,g=m,c=1,n=s