Original

ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ ।दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥ १७ ॥

Segmented

ततः सुन्द-उपसुन्दौ तौ भ्रातरौ दृढ-विक्रमौ दृष्ट्वा पितामहम् देवम् तस्थतुः प्राञ्जली तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुन्द सुन्द pos=n,comp=y
उपसुन्दौ उपसुन्द pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
दृढ दृढ pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d
दृष्ट्वा दृश् pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
तस्थतुः स्था pos=v,p=3,n=d,l=lit
प्राञ्जली प्राञ्जलि pos=a,g=m,c=1,n=d
तदा तदा pos=i