Original

ततः पितामहः साक्षादभिगम्य महासुरौ ।वरेण छन्दयामास सर्वलोकपितामहः ॥ १६ ॥

Segmented

ततः पितामहः साक्षाद् अभिगम्य महा-असुरौ वरेण छन्दयामास सर्व-लोक-पितामहः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
अभिगम्य अभिगम् pos=vi
महा महत् pos=a,comp=y
असुरौ असुर pos=n,g=m,c=2,n=d
वरेण वर pos=n,g=m,c=3,n=s
छन्दयामास छन्दय् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s