Original

यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः ।ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥ १५ ॥

Segmented

यदा क्षोभम् न उपयाति न आर्तिम् अन्यतरः तयोः ततः स्त्रियः ताः भूतम् च सर्वम् अन्तरधीयत

Analysis

Word Lemma Parse
यदा यदा pos=i
क्षोभम् क्षोभ pos=n,g=m,c=2,n=s
pos=i
उपयाति उपया pos=v,p=3,n=s,l=lat
pos=i
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
अन्यतरः अन्यतर pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
ततः ततस् pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
भूतम् भूत pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan