Original

अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः ।न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ १४ ॥

Segmented

अभिधाव्य ततः सर्वाः तौ त्राहि इति विचुक्रुशुः न च तौ चक्रतुः भङ्गम् व्रतस्य सु महा-व्रता

Analysis

Word Lemma Parse
अभिधाव्य अभिधाव् pos=vi
ततः ततस् pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
तौ तद् pos=n,g=m,c=2,n=d
त्राहि त्रा pos=v,p=2,n=s,l=lot
इति इति pos=i
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit
pos=i
pos=i
तौ तद् pos=n,g=m,c=1,n=d
चक्रतुः कृ pos=v,p=3,n=d,l=lit
भङ्गम् भङ्ग pos=n,g=m,c=2,n=s
व्रतस्य व्रत pos=n,g=n,c=6,n=s
सु सु pos=i
महा महत् pos=a,comp=y
व्रता व्रत pos=n,g=m,c=1,n=d