Original

परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा ।स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ॥ १३ ॥

Segmented

परिपात्यमाना वित्रस्ताः शूल-हस्तेन रक्षसा स्रस्त-आभरण-केशान्ताः एकान्त-भ्रष्ट-वाससः

Analysis

Word Lemma Parse
परिपात्यमाना परिपातय् pos=va,g=m,c=1,n=p,f=part
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
शूल शूल pos=n,comp=y
हस्तेन हस्त pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
स्रस्त स्रंस् pos=va,comp=y,f=part
आभरण आभरण pos=n,comp=y
केशान्ताः केशान्त pos=n,g=m,c=1,n=p
एकान्त एकान्त pos=n,comp=y
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
वाससः वासस् pos=n,g=m,c=1,n=p