Original

रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः ।न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ ११ ॥

Segmented

रत्नैः प्रलोभयामासुः स्त्रीभिः च उभौ पुनः पुनः न च तौ चक्रतुः भङ्गम् व्रतस्य सु महा-व्रता

Analysis

Word Lemma Parse
रत्नैः रत्न pos=n,g=n,c=3,n=p
प्रलोभयामासुः प्रलोभय् pos=v,p=3,n=p,l=lit
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
pos=i
तौ तद् pos=n,g=m,c=1,n=d
चक्रतुः कृ pos=v,p=3,n=d,l=lit
भङ्गम् भङ्ग pos=n,g=m,c=2,n=s
व्रतस्य व्रत pos=n,g=n,c=6,n=s
सु सु pos=i
महा महत् pos=a,comp=y
व्रता व्रत pos=n,g=m,c=1,n=d