Original

ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः ।तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥ १० ॥

Segmented

ततो देवाः अभवन् भीता उग्रम् दृष्ट्वा तयोः तपः तपः-विघात-अर्थम् अथो देवा विघ्नानि चक्रिरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
भीता भी pos=va,g=m,c=1,n=p,f=part
उग्रम् उग्र pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तयोः तद् pos=n,g=m,c=6,n=d
तपः तपस् pos=n,g=n,c=2,n=s
तपः तपस् pos=n,comp=y
विघात विघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अथो अथो pos=i
देवा देव pos=n,g=m,c=1,n=p
विघ्नानि विघ्न pos=n,g=n,c=2,n=p
चक्रिरे कृ pos=v,p=3,n=p,l=lit