Original

कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः ।आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥ ८ ॥

Segmented

कुर्वाणाः पौर-कार्याणि सर्वाणि पुरुष-ऋषभाः आसांचक्रुः महार्हेषु पार्थिवेषु आसनेषु च

Analysis

Word Lemma Parse
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
पौर पौर pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
आसांचक्रुः आस् pos=v,p=3,n=p,l=lit
महार्हेषु महार्ह pos=a,g=n,c=7,n=p
पार्थिवेषु पार्थिव pos=a,g=n,c=7,n=p
आसनेषु आसन pos=n,g=n,c=7,n=p
pos=i