Original

वैशंपायन उवाच ।धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः ।रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परंतपाः ॥ ५ ॥

Segmented

वैशंपायन उवाच धृतराष्ट्र-अभ्यनुज्ञाताः कृष्णया सह पाण्डवाः रेमिरे पुरुष-व्याघ्राः प्राप्त-राज्याः परंतपाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सह सह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
रेमिरे रम् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
प्राप्त प्राप् pos=va,comp=y,f=part
राज्याः राज्य pos=n,g=m,c=1,n=p
परंतपाः परंतप pos=a,g=m,c=1,n=p