Original

श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन ।तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ॥ ४ ॥

Segmented

श्रोतुम् इच्छामि अहम् सर्वम् विस्तरेण तपोधन तेषाम् चेष्टितम् अन्योन्यम् युक्तानाम् कृष्णया तया

Analysis

Word Lemma Parse
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
चेष्टितम् चेष्ट् pos=va,g=n,c=2,n=s,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
युक्तानाम् युज् pos=va,g=m,c=6,n=p,f=part
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s