Original

कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः ।वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥ ३ ॥

Segmented

कथम् वा पञ्च कृष्णायाम् एकस्याम् ते नर-अधिपाः वर्तमाना महाभागा न अभिद्यन्त परस्परम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
वा वा pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
कृष्णायाम् कृष्णा pos=n,g=f,c=7,n=s
एकस्याम् एक pos=n,g=f,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
वर्तमाना वृत् pos=va,g=m,c=1,n=p,f=part
महाभागा महाभाग pos=a,g=m,c=1,n=p
pos=i
अभिद्यन्त भिद् pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s