Original

अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा ।यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥ २२ ॥

Segmented

अप्सरा देव-कन्या वा कस्य च एषा तिलोत्तमा यस्याः कामेन संमत्तौ जघ्नतुः तौ परस्परम्

Analysis

Word Lemma Parse
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
देव देव pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
वा वा pos=i
कस्य pos=n,g=m,c=6,n=s
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
तिलोत्तमा तिलोत्तमा pos=n,g=f,c=1,n=s
यस्याः यद् pos=n,g=f,c=6,n=s
कामेन काम pos=n,g=m,c=3,n=s
संमत्तौ सम्मद् pos=va,g=m,c=1,n=d,f=part
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s