Original

युधिष्ठिर उवाच ।सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने ।उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥ २१ ॥

Segmented

युधिष्ठिर उवाच सुन्द-उपसुन्दौ असुरा कस्य पुत्रौ महा-मुने उत्पन्नः च कथम् भेदः कथम् च अन्योन्यम् अघ्नताम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुन्द सुन्द pos=n,comp=y
उपसुन्दौ उपसुन्द pos=n,g=m,c=1,n=d
असुरा असुर pos=n,g=m,c=1,n=d
कस्य pos=n,g=m,c=6,n=s
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
pos=i
कथम् कथम् pos=i
भेदः भेद pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अघ्नताम् हन् pos=v,p=3,n=d,l=lan