Original

रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् ।यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥ २० ॥

Segmented

रक्ष्यताम् सौहृदम् तस्माद् अन्योन्य-प्रतिभाविकम् यथा वो न अत्र भेदः स्यात् तत् कुरुष्व युधिष्ठिर

Analysis

Word Lemma Parse
रक्ष्यताम् रक्ष् pos=v,p=3,n=s,l=lot
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
अन्योन्य अन्योन्य pos=n,comp=y
प्रतिभाविकम् प्रतिभाविक pos=a,g=n,c=1,n=s
यथा यथा pos=i
वो त्वद् pos=n,g=,c=6,n=p
pos=i
अत्र अत्र pos=i
भेदः भेद pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s