Original

सर्व एव महात्मानः पूर्वे मम पितामहाः ।द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥ २ ॥

Segmented

सर्व एव महात्मानः पूर्वे मम पितामहाः द्रौपदी धर्म-पत्नी च कथम् तान् अन्ववर्तत

Analysis

Word Lemma Parse
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
पूर्वे पूर्व pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
पितामहाः पितामह pos=n,g=m,c=1,n=p
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
pos=i
कथम् कथम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अन्ववर्तत अनुवृत् pos=v,p=3,n=s,l=lan