Original

एकराज्यावेकगृहावेकशय्यासनाशनौ ।तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥ १९ ॥

Segmented

एक-राज्यौ एक-गृहौ एक-शय्या-आसन-अशनौ तिलोत्तमायाः तौ हेतोः अन्योन्यम् अभिजघ्नतुः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
राज्यौ राज्य pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
गृहौ गृह pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
शय्या शय्या pos=n,comp=y
आसन आसन pos=n,comp=y
अशनौ अशन pos=n,g=m,c=1,n=d
तिलोत्तमायाः तिलोत्तमा pos=n,g=f,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
हेतोः हेतु pos=n,g=m,c=6,n=s
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit