Original

सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ ।आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥ १८ ॥

Segmented

सुन्द-उपसुन्दौ असुरा भ्रातरौ सहितौ उभौ आस्ताम् अवध्यौ अन्येषाम् त्रिषु लोकेषु विश्रुतौ

Analysis

Word Lemma Parse
सुन्द सुन्द pos=n,comp=y
उपसुन्दौ उपसुन्द pos=n,g=m,c=1,n=d
असुरा असुर pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
अवध्यौ अवध्य pos=a,g=m,c=1,n=d
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतौ विश्रु pos=va,g=m,c=1,n=d,f=part