Original

पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी ।यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ॥ १७ ॥

Segmented

पाञ्चाली भवताम् एका धर्म-पत्नी यशस्विनी यथा वो न अत्र भेदः स्यात् तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
एका एक pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
यथा यथा pos=i
वो त्वद् pos=n,g=,c=6,n=p
pos=i
अत्र अत्र pos=i
भेदः भेद pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot