Original

तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः ।आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ।गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥ १५ ॥

Segmented

तस्याः च अपि स धर्म-आत्मा सत्य-वाच् ऋषि-सत्तमः आशिषो विविधाः प्रोच्य राज-पुत्र्याः तु नारदः गम्यताम् इति ह उवाच भगवान् ताम् अनिन्दिताम्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
आशिषो आशिस् pos=n,g=f,c=2,n=p
विविधाः विविध pos=a,g=f,c=2,n=p
प्रोच्य प्रवच् pos=vi
राज राजन् pos=n,comp=y
पुत्र्याः पुत्री pos=n,g=f,c=6,n=s
तु तु pos=i
नारदः नारद pos=n,g=m,c=1,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s