Original

तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी ।कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ॥ १४ ॥

Segmented

तस्य अभिवाद्य चरणौ देवर्षेः धर्म-चारिणी कृताञ्जलिः सु संवीता स्थिता अथ द्रुपद-आत्मजा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिवाद्य अभिवादय् pos=vi
चरणौ चरण pos=n,g=m,c=2,n=d
देवर्षेः देवर्षि pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s
सु सु pos=i
संवीता संव्ये pos=va,g=f,c=1,n=s,f=part
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
अथ अथ pos=i
द्रुपद द्रुपद pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s