Original

श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता ।जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ॥ १३ ॥

Segmented

श्रुत्वा एव द्रौपदी च अपि शुचिः भूत्वा समाहिता जगाम तत्र यत्र आस्ते नारदः पाण्डवैः सह

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एव एव pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
शुचिः शुचि pos=a,g=f,c=1,n=s
भूत्वा भू pos=vi
समाहिता समाहित pos=a,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
नारदः नारद pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i