Original

निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः ।प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ॥ १२ ॥

Segmented

निषसाद अभ्यनुज्ञातः ततस् राजा युधिष्ठिरः प्रेषयामास कृष्णायै भगवन्तम् उपस्थितम्

Analysis

Word Lemma Parse
निषसाद निषद् pos=v,p=3,n=s,l=lit
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
कृष्णायै कृष्णा pos=n,g=f,c=4,n=s
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part