Original

प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् ।आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ॥ ११ ॥

Segmented

प्रतिगृह्य तु ताम् पूजाम् ऋषिः प्रीत-मनाः अभवत् आशीर्भिः वर्धयित्वा तु तम् उवाच आस्यताम् इति

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
वर्धयित्वा वर्धय् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आस्यताम् आस् pos=v,p=3,n=s,l=lot
इति इति pos=i