Original

जनमेजय उवाच ।एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन ।अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ॥ १ ॥

Segmented

जनमेजय उवाच एवम् सम्प्राप्य राज्यम् तद् इन्द्रप्रस्थे तपोधन अत ऊर्ध्वम् महात्मानः किम् अकुर्वन्त पाण्डवाः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
सम्प्राप्य सम्प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
इन्द्रप्रस्थे इन्द्रप्रस्थ pos=n,g=n,c=7,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p