Original

सूत उवाच ।एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् ।अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ॥ ९ ॥

Segmented

सूत उवाच एवम् उक्ताः ततस् गत्वा गरुडम् वाग्भिः अस्तुवन् अदूराद् अभ्युपेत्य एनम् देवाः स ऋषि-गणाः तदा

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
गत्वा गम् pos=vi
गरुडम् गरुड pos=n,g=m,c=2,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
अस्तुवन् स्तु pos=v,p=3,n=p,l=lan
अदूराद् अदूर pos=a,g=n,c=5,n=s
अभ्युपेत्य अभ्युपे pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तदा तदा pos=i