Original

अग्निरुवाच ।नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः ।गरुडो बलवानेष मम तुल्यः स्वतेजसा ॥ ८ ॥

Segmented

अग्निः उवाच न एतत् एवम् यथा यूयम् मन्यध्वम् असुर-अर्दनाः गरुडो बलवान् एष मम तुल्यः स्व-तेजसा

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
यथा यथा pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
मन्यध्वम् मन् pos=v,p=2,n=p,l=lot
असुर असुर pos=n,comp=y
अर्दनाः अर्दन pos=a,g=m,c=8,n=p
गरुडो गरुड pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s