Original

अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि ।असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ॥ ७ ॥

Segmented

अग्ने मा त्वम् प्रवर्धिष्ठाः कच्चिन् नो न असौ हि राशिः सु महान् समिद्धः ते सर्पति

Analysis

Word Lemma Parse
अग्ने अग्नि pos=n,g=m,c=8,n=s
मा मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रवर्धिष्ठाः कश्चित् pos=n,g=n,c=2,n=s
कच्चिन् मद् pos=n,g=,c=2,n=p
नो pos=i
दिधक्ष् pos=v,p=2,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
हि हि pos=i
राशिः राशि pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
समिद्धः समिन्ध् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सर्पति सृप् pos=v,p=3,n=s,l=lat