Original

तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् ।प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ॥ ६ ॥

Segmented

तम् दृष्ट्वा शरणम् जग्मुः प्रजाः सर्वा विभावसुम् प्रणिपत्य अब्रुवन् च एनम् आसीनम् विश्व-रूपिणम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शरणम् शरण pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
विभावसुम् विभावसु pos=n,g=m,c=2,n=s
प्रणिपत्य प्रणिपत् pos=vi
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
विश्व विश्व pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s