Original

अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः ।प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ॥ ५ ॥

Segmented

अग्नि-राशिः इव उद्भास् समिद्धो अति भयंकरः प्रवृद्धः सहसा पक्षी महा-कायः नभः-गतः

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
राशिः राशि pos=n,g=m,c=1,n=s
इव इव pos=i
उद्भास् उद्भास् pos=va,g=m,c=1,n=s,f=part
समिद्धो समिन्ध् pos=va,g=m,c=1,n=s,f=part
अति अति pos=i
भयंकरः भयंकर pos=a,g=m,c=1,n=s
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
नभः नभस् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part