Original

एतस्मिन्नन्तरे चैव गरुडः काल आगते ।विना मात्रा महातेजा विदार्याण्डमजायत ॥ ४ ॥

Segmented

एतस्मिन्न् अन्तरे च एव गरुडः काल आगते विना मात्रा महा-तेजाः विदार्य अण्डम् अजायत

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
गरुडः गरुड pos=n,g=m,c=1,n=s
काल काल pos=n,g=m,c=7,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part
विना विना pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विदार्य विदारय् pos=vi
अण्डम् अण्ड pos=n,g=n,c=2,n=s
अजायत जन् pos=v,p=3,n=s,l=lan