Original

निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् ।विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ॥ २ ॥

Segmented

निशाम्य च बहून् वालान् कृष्णान् पुच्छम् समाश्रितान् विनताम् विषण्ण-वदनाम् कद्रूः दास्ये न्ययोजयत्

Analysis

Word Lemma Parse
निशाम्य निशामय् pos=vi
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
वालान् वाल pos=n,g=m,c=2,n=p
कृष्णान् कृष्ण pos=a,g=m,c=2,n=p
पुच्छम् पुच्छ pos=n,g=n,c=2,n=s
समाश्रितान् समाश्रि pos=va,g=m,c=2,n=p,f=part
विनताम् विनता pos=n,g=f,c=2,n=s
विषण्ण विषद् pos=va,comp=y,f=part
वदनाम् वदन pos=n,g=f,c=2,n=s
कद्रूः कद्रु pos=n,g=f,c=1,n=s
दास्ये दास्य pos=n,g=n,c=7,n=s
न्ययोजयत् नियोजय् pos=v,p=3,n=s,l=lan