Original

एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा ।तेजसः प्रतिसंहारमात्मनः स चकार ह ॥ १५ ॥

Segmented

एवम् स्तुतः सुपर्णः तु देवैः स ऋषि-गणैः तदा तेजसः प्रतिसंहारम् आत्मनः स चकार ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
स्तुतः स्तु pos=va,g=m,c=1,n=s,f=part
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
देवैः देव pos=n,g=m,c=3,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तदा तदा pos=i
तेजसः तेजस् pos=n,g=n,c=6,n=s
प्रतिसंहारम् प्रतिसंहार pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i