Original

खगेश्वरं शरणमुपस्थिता वयं महौजसं वितिमिरमभ्रगोचरम् ।महाबलं गरुडमुपेत्य खेचरं परावरं वरदमजय्यविक्रमम् ॥ १४ ॥

Segmented

खगेश्वरम् शरणम् उपस्थिता वयम् महा-ओजसम् वितिमिरम् अभ्र-गोचरम् महा-बलम् गरुडम् उपेत्य खेचरम् परावरम् वर-दम् अजय्य-विक्रमम्

Analysis

Word Lemma Parse
खगेश्वरम् खगेश्वर pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
उपस्थिता उपस्था pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
वितिमिरम् वितिमिर pos=a,g=m,c=2,n=s
अभ्र अभ्र pos=n,comp=y
गोचरम् गोचर pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
गरुडम् गरुड pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
खेचरम् खेचर pos=n,g=m,c=2,n=s
परावरम् परावर pos=a,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
अजय्य अजय्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s